कृदन्तरूपाणि - प्रति + द्विष् - द्विषँ अप्रीतौ - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिद्वेषणम्
अनीयर्
प्रतिद्वेषणीयः - प्रतिद्वेषणीया
ण्वुल्
प्रतिद्वेषकः - प्रतिद्वेषिका
तुमुँन्
प्रतिद्वेष्टुम्
तव्य
प्रतिद्वेष्टव्यः - प्रतिद्वेष्टव्या
तृच्
प्रतिद्वेष्टा - प्रतिद्वेष्ट्री
ल्यप्
प्रतिद्विष्य
क्तवतुँ
प्रतिद्विष्टवान् - प्रतिद्विष्टवती
क्त
प्रतिद्विष्टः - प्रतिद्विष्टा
शतृँ
प्रतिद्विषन् - प्रतिद्विषती
शानच्
प्रतिद्विषाणः - प्रतिद्विषाणा
ण्यत्
प्रतिद्वेष्यः - प्रतिद्वेष्या
घञ्
प्रतिद्वेषः
प्रतिद्विषः - प्रतिद्विषा
क्तिन्
प्रतिद्विष्टिः


सनादि प्रत्ययाः

उपसर्गाः