कृदन्तरूपाणि - प्रति + द्विष् + णिच्+सन् - द्विषँ अप्रीतौ - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिदिद्वेषयिषणम्
अनीयर्
प्रतिदिद्वेषयिषणीयः - प्रतिदिद्वेषयिषणीया
ण्वुल्
प्रतिदिद्वेषयिषकः - प्रतिदिद्वेषयिषिका
तुमुँन्
प्रतिदिद्वेषयिषितुम्
तव्य
प्रतिदिद्वेषयिषितव्यः - प्रतिदिद्वेषयिषितव्या
तृच्
प्रतिदिद्वेषयिषिता - प्रतिदिद्वेषयिषित्री
ल्यप्
प्रतिदिद्वेषयिष्य
क्तवतुँ
प्रतिदिद्वेषयिषितवान् - प्रतिदिद्वेषयिषितवती
क्त
प्रतिदिद्वेषयिषितः - प्रतिदिद्वेषयिषिता
शतृँ
प्रतिदिद्वेषयिषन् - प्रतिदिद्वेषयिषन्ती
शानच्
प्रतिदिद्वेषयिषमाणः - प्रतिदिद्वेषयिषमाणा
यत्
प्रतिदिद्वेषयिष्यः - प्रतिदिद्वेषयिष्या
अच्
प्रतिदिद्वेषयिषः - प्रतिदिद्वेषयिषा
घञ्
प्रतिदिद्वेषयिषः
प्रतिदिद्वेषयिषा


सनादि प्रत्ययाः

उपसर्गाः