कृदन्तरूपाणि - प्रति + द्विष् + णिच् - द्विषँ अप्रीतौ - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिद्वेषणम्
अनीयर्
प्रतिद्वेषणीयः - प्रतिद्वेषणीया
ण्वुल्
प्रतिद्वेषकः - प्रतिद्वेषिका
तुमुँन्
प्रतिद्वेषयितुम्
तव्य
प्रतिद्वेषयितव्यः - प्रतिद्वेषयितव्या
तृच्
प्रतिद्वेषयिता - प्रतिद्वेषयित्री
ल्यप्
प्रतिद्वेष्य
क्तवतुँ
प्रतिद्वेषितवान् - प्रतिद्वेषितवती
क्त
प्रतिद्वेषितः - प्रतिद्वेषिता
शतृँ
प्रतिद्वेषयन् - प्रतिद्वेषयन्ती
शानच्
प्रतिद्वेषयमाणः - प्रतिद्वेषयमाणा
यत्
प्रतिद्वेष्यः - प्रतिद्वेष्या
अच्
प्रतिद्वेषः - प्रतिद्वेषा
युच्
प्रतिद्वेषणा


सनादि प्रत्ययाः

उपसर्गाः