कृदन्तरूपाणि - परा + द्विष् + णिच् - द्विषँ अप्रीतौ - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराद्वेषणम्
अनीयर्
पराद्वेषणीयः - पराद्वेषणीया
ण्वुल्
पराद्वेषकः - पराद्वेषिका
तुमुँन्
पराद्वेषयितुम्
तव्य
पराद्वेषयितव्यः - पराद्वेषयितव्या
तृच्
पराद्वेषयिता - पराद्वेषयित्री
ल्यप्
पराद्वेष्य
क्तवतुँ
पराद्वेषितवान् - पराद्वेषितवती
क्त
पराद्वेषितः - पराद्वेषिता
शतृँ
पराद्वेषयन् - पराद्वेषयन्ती
शानच्
पराद्वेषयमाणः - पराद्वेषयमाणा
यत्
पराद्वेष्यः - पराद्वेष्या
अच्
पराद्वेषः - पराद्वेषा
युच्
पराद्वेषणा


सनादि प्रत्ययाः

उपसर्गाः