कृदन्तरूपाणि - सम् + द्विष् + णिच् - द्विषँ अप्रीतौ - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्द्वेषणम् / संद्वेषणम्
अनीयर्
सन्द्वेषणीयः / संद्वेषणीयः - सन्द्वेषणीया / संद्वेषणीया
ण्वुल्
सन्द्वेषकः / संद्वेषकः - सन्द्वेषिका / संद्वेषिका
तुमुँन्
सन्द्वेषयितुम् / संद्वेषयितुम्
तव्य
सन्द्वेषयितव्यः / संद्वेषयितव्यः - सन्द्वेषयितव्या / संद्वेषयितव्या
तृच्
सन्द्वेषयिता / संद्वेषयिता - सन्द्वेषयित्री / संद्वेषयित्री
ल्यप्
सन्द्वेष्य / संद्वेष्य
क्तवतुँ
सन्द्वेषितवान् / संद्वेषितवान् - सन्द्वेषितवती / संद्वेषितवती
क्त
सन्द्वेषितः / संद्वेषितः - सन्द्वेषिता / संद्वेषिता
शतृँ
सन्द्वेषयन् / संद्वेषयन् - सन्द्वेषयन्ती / संद्वेषयन्ती
शानच्
सन्द्वेषयमाणः / संद्वेषयमाणः - सन्द्वेषयमाणा / संद्वेषयमाणा
यत्
सन्द्वेष्यः / संद्वेष्यः - सन्द्वेष्या / संद्वेष्या
अच्
सन्द्वेषः / संद्वेषः - सन्द्वेषा - संद्वेषा
युच्
सन्द्वेषणा / संद्वेषणा


सनादि प्रत्ययाः

उपसर्गाः