कृदन्तरूपाणि - सम् + द्विष् + णिच्+सन् - द्विषँ अप्रीतौ - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्दिद्वेषयिषणम् / संदिद्वेषयिषणम्
अनीयर्
सन्दिद्वेषयिषणीयः / संदिद्वेषयिषणीयः - सन्दिद्वेषयिषणीया / संदिद्वेषयिषणीया
ण्वुल्
सन्दिद्वेषयिषकः / संदिद्वेषयिषकः - सन्दिद्वेषयिषिका / संदिद्वेषयिषिका
तुमुँन्
सन्दिद्वेषयिषितुम् / संदिद्वेषयिषितुम्
तव्य
सन्दिद्वेषयिषितव्यः / संदिद्वेषयिषितव्यः - सन्दिद्वेषयिषितव्या / संदिद्वेषयिषितव्या
तृच्
सन्दिद्वेषयिषिता / संदिद्वेषयिषिता - सन्दिद्वेषयिषित्री / संदिद्वेषयिषित्री
ल्यप्
सन्दिद्वेषयिष्य / संदिद्वेषयिष्य
क्तवतुँ
सन्दिद्वेषयिषितवान् / संदिद्वेषयिषितवान् - सन्दिद्वेषयिषितवती / संदिद्वेषयिषितवती
क्त
सन्दिद्वेषयिषितः / संदिद्वेषयिषितः - सन्दिद्वेषयिषिता / संदिद्वेषयिषिता
शतृँ
सन्दिद्वेषयिषन् / संदिद्वेषयिषन् - सन्दिद्वेषयिषन्ती / संदिद्वेषयिषन्ती
शानच्
सन्दिद्वेषयिषमाणः / संदिद्वेषयिषमाणः - सन्दिद्वेषयिषमाणा / संदिद्वेषयिषमाणा
यत्
सन्दिद्वेषयिष्यः / संदिद्वेषयिष्यः - सन्दिद्वेषयिष्या / संदिद्वेषयिष्या
अच्
सन्दिद्वेषयिषः / संदिद्वेषयिषः - सन्दिद्वेषयिषा - संदिद्वेषयिषा
घञ्
सन्दिद्वेषयिषः / संदिद्वेषयिषः
सन्दिद्वेषयिषा / संदिद्वेषयिषा


सनादि प्रत्ययाः

उपसर्गाः