कृदन्तरूपाणि - द्विष् + णिच्+सन् - द्विषँ अप्रीतौ - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दिद्वेषयिषणम्
अनीयर्
दिद्वेषयिषणीयः - दिद्वेषयिषणीया
ण्वुल्
दिद्वेषयिषकः - दिद्वेषयिषिका
तुमुँन्
दिद्वेषयिषितुम्
तव्य
दिद्वेषयिषितव्यः - दिद्वेषयिषितव्या
तृच्
दिद्वेषयिषिता - दिद्वेषयिषित्री
क्त्वा
दिद्वेषयिषित्वा
क्तवतुँ
दिद्वेषयिषितवान् - दिद्वेषयिषितवती
क्त
दिद्वेषयिषितः - दिद्वेषयिषिता
शतृँ
दिद्वेषयिषन् - दिद्वेषयिषन्ती
शानच्
दिद्वेषयिषमाणः - दिद्वेषयिषमाणा
यत्
दिद्वेषयिष्यः - दिद्वेषयिष्या
अच्
दिद्वेषयिषः - दिद्वेषयिषा
घञ्
दिद्वेषयिषः
दिद्वेषयिषा


सनादि प्रत्ययाः

उपसर्गाः