कृदन्तरूपाणि - द्विष् + सन् - द्विषँ अप्रीतौ - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दिद्विक्षणम्
अनीयर्
दिद्विक्षणीयः - दिद्विक्षणीया
ण्वुल्
दिद्विक्षकः - दिद्विक्षिका
तुमुँन्
दिद्विक्षितुम्
तव्य
दिद्विक्षितव्यः - दिद्विक्षितव्या
तृच्
दिद्विक्षिता - दिद्विक्षित्री
क्त्वा
दिद्विक्षित्वा
क्तवतुँ
दिद्विक्षितवान् - दिद्विक्षितवती
क्त
दिद्विक्षितः - दिद्विक्षिता
शतृँ
दिद्विक्षन् - दिद्विक्षन्ती
शानच्
दिद्विक्षमाणः - दिद्विक्षमाणा
यत्
दिद्विक्ष्यः - दिद्विक्ष्या
अच्
दिद्विक्षः - दिद्विक्षा
घञ्
दिद्विक्षः
दिद्विक्षा


सनादि प्रत्ययाः

उपसर्गाः