कृदन्तरूपाणि - परा + द्विष् + सन् - द्विषँ अप्रीतौ - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परादिद्विक्षणम्
अनीयर्
परादिद्विक्षणीयः - परादिद्विक्षणीया
ण्वुल्
परादिद्विक्षकः - परादिद्विक्षिका
तुमुँन्
परादिद्विक्षितुम्
तव्य
परादिद्विक्षितव्यः - परादिद्विक्षितव्या
तृच्
परादिद्विक्षिता - परादिद्विक्षित्री
ल्यप्
परादिद्विक्ष्य
क्तवतुँ
परादिद्विक्षितवान् - परादिद्विक्षितवती
क्त
परादिद्विक्षितः - परादिद्विक्षिता
शतृँ
परादिद्विक्षन् - परादिद्विक्षन्ती
शानच्
परादिद्विक्षमाणः - परादिद्विक्षमाणा
यत्
परादिद्विक्ष्यः - परादिद्विक्ष्या
अच्
परादिद्विक्षः - परादिद्विक्षा
घञ्
परादिद्विक्षः
परादिद्विक्षा


सनादि प्रत्ययाः

उपसर्गाः