कृदन्तरूपाणि - परा + द्विष् - द्विषँ अप्रीतौ - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराद्वेषणम्
अनीयर्
पराद्वेषणीयः - पराद्वेषणीया
ण्वुल्
पराद्वेषकः - पराद्वेषिका
तुमुँन्
पराद्वेष्टुम्
तव्य
पराद्वेष्टव्यः - पराद्वेष्टव्या
तृच्
पराद्वेष्टा - पराद्वेष्ट्री
ल्यप्
पराद्विष्य
क्तवतुँ
पराद्विष्टवान् - पराद्विष्टवती
क्त
पराद्विष्टः - पराद्विष्टा
शतृँ
पराद्विषन् - पराद्विषती
शानच्
पराद्विषाणः - पराद्विषाणा
ण्यत्
पराद्वेष्यः - पराद्वेष्या
घञ्
पराद्वेषः
पराद्विषः - पराद्विषा
क्तिन्
पराद्विष्टिः


सनादि प्रत्ययाः

उपसर्गाः