कृदन्तरूपाणि - प्रति + द्विष् + सन् - द्विषँ अप्रीतौ - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिदिद्विक्षणम्
अनीयर्
प्रतिदिद्विक्षणीयः - प्रतिदिद्विक्षणीया
ण्वुल्
प्रतिदिद्विक्षकः - प्रतिदिद्विक्षिका
तुमुँन्
प्रतिदिद्विक्षितुम्
तव्य
प्रतिदिद्विक्षितव्यः - प्रतिदिद्विक्षितव्या
तृच्
प्रतिदिद्विक्षिता - प्रतिदिद्विक्षित्री
ल्यप्
प्रतिदिद्विक्ष्य
क्तवतुँ
प्रतिदिद्विक्षितवान् - प्रतिदिद्विक्षितवती
क्त
प्रतिदिद्विक्षितः - प्रतिदिद्विक्षिता
शतृँ
प्रतिदिद्विक्षन् - प्रतिदिद्विक्षन्ती
शानच्
प्रतिदिद्विक्षमाणः - प्रतिदिद्विक्षमाणा
यत्
प्रतिदिद्विक्ष्यः - प्रतिदिद्विक्ष्या
अच्
प्रतिदिद्विक्षः - प्रतिदिद्विक्षा
घञ्
प्रतिदिद्विक्षः
प्रतिदिद्विक्षा


सनादि प्रत्ययाः

उपसर्गाः