कृदन्तरूपाणि - सम् + द्विष् + सन् - द्विषँ अप्रीतौ - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्दिद्विक्षणम् / संदिद्विक्षणम्
अनीयर्
सन्दिद्विक्षणीयः / संदिद्विक्षणीयः - सन्दिद्विक्षणीया / संदिद्विक्षणीया
ण्वुल्
सन्दिद्विक्षकः / संदिद्विक्षकः - सन्दिद्विक्षिका / संदिद्विक्षिका
तुमुँन्
सन्दिद्विक्षितुम् / संदिद्विक्षितुम्
तव्य
सन्दिद्विक्षितव्यः / संदिद्विक्षितव्यः - सन्दिद्विक्षितव्या / संदिद्विक्षितव्या
तृच्
सन्दिद्विक्षिता / संदिद्विक्षिता - सन्दिद्विक्षित्री / संदिद्विक्षित्री
ल्यप्
सन्दिद्विक्ष्य / संदिद्विक्ष्य
क्तवतुँ
सन्दिद्विक्षितवान् / संदिद्विक्षितवान् - सन्दिद्विक्षितवती / संदिद्विक्षितवती
क्त
सन्दिद्विक्षितः / संदिद्विक्षितः - सन्दिद्विक्षिता / संदिद्विक्षिता
शतृँ
सन्दिद्विक्षन् / संदिद्विक्षन् - सन्दिद्विक्षन्ती / संदिद्विक्षन्ती
शानच्
सन्दिद्विक्षमाणः / संदिद्विक्षमाणः - सन्दिद्विक्षमाणा / संदिद्विक्षमाणा
यत्
सन्दिद्विक्ष्यः / संदिद्विक्ष्यः - सन्दिद्विक्ष्या / संदिद्विक्ष्या
अच्
सन्दिद्विक्षः / संदिद्विक्षः - सन्दिद्विक्षा - संदिद्विक्षा
घञ्
सन्दिद्विक्षः / संदिद्विक्षः
सन्दिद्विक्षा / संदिद्विक्षा


सनादि प्रत्ययाः

उपसर्गाः