कृदन्तरूपाणि - सम् + द्विष् + यङ्लुक् - द्विषँ अप्रीतौ - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्देद्वेषणम् / संदेद्वेषणम्
अनीयर्
सन्देद्वेषणीयः / संदेद्वेषणीयः - सन्देद्वेषणीया / संदेद्वेषणीया
ण्वुल्
सन्देद्वेषकः / संदेद्वेषकः - सन्देद्वेषिका / संदेद्वेषिका
तुमुँन्
सन्देद्वेषितुम् / संदेद्वेषितुम्
तव्य
सन्देद्वेषितव्यः / संदेद्वेषितव्यः - सन्देद्वेषितव्या / संदेद्वेषितव्या
तृच्
सन्देद्वेषिता / संदेद्वेषिता - सन्देद्वेषित्री / संदेद्वेषित्री
ल्यप्
सन्देद्विष्य / संदेद्विष्य
क्तवतुँ
सन्देद्विषितवान् / संदेद्विषितवान् - सन्देद्विषितवती / संदेद्विषितवती
क्त
सन्देद्विषितः / संदेद्विषितः - सन्देद्विषिता / संदेद्विषिता
शतृँ
सन्देद्विषन् / संदेद्विषन् - सन्देद्विषती / संदेद्विषती
ण्यत्
सन्देद्वेष्यः / संदेद्वेष्यः - सन्देद्वेष्या / संदेद्वेष्या
घञ्
सन्देद्वेषः / संदेद्वेषः
सन्देद्विषः / संदेद्विषः - सन्देद्विषा / संदेद्विषा
सन्देद्वेषा / संदेद्वेषा


सनादि प्रत्ययाः

उपसर्गाः