कृदन्तरूपाणि - सम् + द्विष् + यङ् - द्विषँ अप्रीतौ - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्देद्विषणम् / संदेद्विषणम्
अनीयर्
सन्देद्विषणीयः / संदेद्विषणीयः - सन्देद्विषणीया / संदेद्विषणीया
ण्वुल्
सन्देद्विषकः / संदेद्विषकः - सन्देद्विषिका / संदेद्विषिका
तुमुँन्
सन्देद्विषितुम् / संदेद्विषितुम्
तव्य
सन्देद्विषितव्यः / संदेद्विषितव्यः - सन्देद्विषितव्या / संदेद्विषितव्या
तृच्
सन्देद्विषिता / संदेद्विषिता - सन्देद्विषित्री / संदेद्विषित्री
ल्यप्
सन्देद्विष्य / संदेद्विष्य
क्तवतुँ
सन्देद्विषितवान् / संदेद्विषितवान् - सन्देद्विषितवती / संदेद्विषितवती
क्त
सन्देद्विषितः / संदेद्विषितः - सन्देद्विषिता / संदेद्विषिता
शानच्
सन्देद्विष्यमाणः / संदेद्विष्यमाणः - सन्देद्विष्यमाणा / संदेद्विष्यमाणा
यत्
सन्देद्विष्यः / संदेद्विष्यः - सन्देद्विष्या / संदेद्विष्या
घञ्
सन्देद्विषः / संदेद्विषः
सन्देद्विषा / संदेद्विषा


सनादि प्रत्ययाः

उपसर्गाः