कृदन्तरूपाणि - सम् + द्विष् - द्विषँ अप्रीतौ - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्द्वेषणम् / संद्वेषणम्
अनीयर्
सन्द्वेषणीयः / संद्वेषणीयः - सन्द्वेषणीया / संद्वेषणीया
ण्वुल्
सन्द्वेषकः / संद्वेषकः - सन्द्वेषिका / संद्वेषिका
तुमुँन्
सन्द्वेष्टुम् / संद्वेष्टुम्
तव्य
सन्द्वेष्टव्यः / संद्वेष्टव्यः - सन्द्वेष्टव्या / संद्वेष्टव्या
तृच्
सन्द्वेष्टा / संद्वेष्टा - सन्द्वेष्ट्री / संद्वेष्ट्री
ल्यप्
सन्द्विष्य / संद्विष्य
क्तवतुँ
सन्द्विष्टवान् / संद्विष्टवान् - सन्द्विष्टवती / संद्विष्टवती
क्त
सन्द्विष्टः / संद्विष्टः - सन्द्विष्टा / संद्विष्टा
शतृँ
सन्द्विषन् / संद्विषन् - सन्द्विषती / संद्विषती
शानच्
सन्द्विषाणः / संद्विषाणः - सन्द्विषाणा / संद्विषाणा
ण्यत्
सन्द्वेष्यः / संद्वेष्यः - सन्द्वेष्या / संद्वेष्या
घञ्
सन्द्वेषः / संद्वेषः
सन्द्विषः / संद्विषः - सन्द्विषा / संद्विषा
क्तिन्
सन्द्विष्टिः / संद्विष्टिः


सनादि प्रत्ययाः

उपसर्गाः