कृदन्तरूपाणि - परा + द्विष् + णिच्+सन् - द्विषँ अप्रीतौ - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परादिद्वेषयिषणम्
अनीयर्
परादिद्वेषयिषणीयः - परादिद्वेषयिषणीया
ण्वुल्
परादिद्वेषयिषकः - परादिद्वेषयिषिका
तुमुँन्
परादिद्वेषयिषितुम्
तव्य
परादिद्वेषयिषितव्यः - परादिद्वेषयिषितव्या
तृच्
परादिद्वेषयिषिता - परादिद्वेषयिषित्री
ल्यप्
परादिद्वेषयिष्य
क्तवतुँ
परादिद्वेषयिषितवान् - परादिद्वेषयिषितवती
क्त
परादिद्वेषयिषितः - परादिद्वेषयिषिता
शतृँ
परादिद्वेषयिषन् - परादिद्वेषयिषन्ती
शानच्
परादिद्वेषयिषमाणः - परादिद्वेषयिषमाणा
यत्
परादिद्वेषयिष्यः - परादिद्वेषयिष्या
अच्
परादिद्वेषयिषः - परादिद्वेषयिषा
घञ्
परादिद्वेषयिषः
परादिद्वेषयिषा


सनादि प्रत्ययाः

उपसर्गाः