कृदन्तरूपाणि - निस् + द्विष् - द्विषँ अप्रीतौ - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्द्वेषणम्
अनीयर्
निर्द्वेषणीयः - निर्द्वेषणीया
ण्वुल्
निर्द्वेषकः - निर्द्वेषिका
तुमुँन्
निर्द्वेष्टुम्
तव्य
निर्द्वेष्टव्यः - निर्द्वेष्टव्या
तृच्
निर्द्वेष्टा - निर्द्वेष्ट्री
ल्यप्
निर्द्विष्य
क्तवतुँ
निर्द्विष्टवान् - निर्द्विष्टवती
क्त
निर्द्विष्टः - निर्द्विष्टा
शतृँ
निर्द्विषन् - निर्द्विषती
शानच्
निर्द्विषाणः - निर्द्विषाणा
ण्यत्
निर्द्वेष्यः - निर्द्वेष्या
घञ्
निर्द्वेषः
निर्द्विषः - निर्द्विषा
क्तिन्
निर्द्विष्टिः


सनादि प्रत्ययाः

उपसर्गाः