कृदन्तरूपाणि - अधि + द्विष् - द्विषँ अप्रीतौ - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिद्वेषणम्
अनीयर्
अधिद्वेषणीयः - अधिद्वेषणीया
ण्वुल्
अधिद्वेषकः - अधिद्वेषिका
तुमुँन्
अधिद्वेष्टुम्
तव्य
अधिद्वेष्टव्यः - अधिद्वेष्टव्या
तृच्
अधिद्वेष्टा - अधिद्वेष्ट्री
ल्यप्
अधिद्विष्य
क्तवतुँ
अधिद्विष्टवान् - अधिद्विष्टवती
क्त
अधिद्विष्टः - अधिद्विष्टा
शतृँ
अधिद्विषन् - अधिद्विषती
शानच्
अधिद्विषाणः - अधिद्विषाणा
ण्यत्
अधिद्वेष्यः - अधिद्वेष्या
घञ्
अधिद्वेषः
अधिद्विषः - अधिद्विषा
क्तिन्
अधिद्विष्टिः


सनादि प्रत्ययाः

उपसर्गाः