कृदन्तरूपाणि - दुस् + द्विष् - द्विषँ अप्रीतौ - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्द्वेषणम्
अनीयर्
दुर्द्वेषणीयः - दुर्द्वेषणीया
ण्वुल्
दुर्द्वेषकः - दुर्द्वेषिका
तुमुँन्
दुर्द्वेष्टुम्
तव्य
दुर्द्वेष्टव्यः - दुर्द्वेष्टव्या
तृच्
दुर्द्वेष्टा - दुर्द्वेष्ट्री
ल्यप्
दुर्द्विष्य
क्तवतुँ
दुर्द्विष्टवान् - दुर्द्विष्टवती
क्त
दुर्द्विष्टः - दुर्द्विष्टा
शतृँ
दुर्द्विषन् - दुर्द्विषती
शानच्
दुर्द्विषाणः - दुर्द्विषाणा
ण्यत्
दुर्द्वेष्यः - दुर्द्वेष्या
घञ्
दुर्द्वेषः
दुर्द्विषः - दुर्द्विषा
क्तिन्
दुर्द्विष्टिः


सनादि प्रत्ययाः

उपसर्गाः