कृदन्तरूपाणि - परि + द्विष् - द्विषँ अप्रीतौ - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिद्वेषणम्
अनीयर्
परिद्वेषणीयः - परिद्वेषणीया
ण्वुल्
परिद्वेषकः - परिद्वेषिका
तुमुँन्
परिद्वेष्टुम्
तव्य
परिद्वेष्टव्यः - परिद्वेष्टव्या
तृच्
परिद्वेष्टा - परिद्वेष्ट्री
ल्यप्
परिद्विष्य
क्तवतुँ
परिद्विष्टवान् - परिद्विष्टवती
क्त
परिद्विष्टः - परिद्विष्टा
शतृँ
परिद्विषन् - परिद्विषती
शानच्
परिद्विषाणः - परिद्विषाणा
ण्यत्
परिद्वेष्यः - परिद्वेष्या
घञ्
परिद्वेषः
परिद्विषः - परिद्विषा
क्तिन्
परिद्विष्टिः


सनादि प्रत्ययाः

उपसर्गाः