कृदन्तरूपाणि - अभि + द्विष् - द्विषँ अप्रीतौ - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिद्वेषणम्
अनीयर्
अभिद्वेषणीयः - अभिद्वेषणीया
ण्वुल्
अभिद्वेषकः - अभिद्वेषिका
तुमुँन्
अभिद्वेष्टुम्
तव्य
अभिद्वेष्टव्यः - अभिद्वेष्टव्या
तृच्
अभिद्वेष्टा - अभिद्वेष्ट्री
ल्यप्
अभिद्विष्य
क्तवतुँ
अभिद्विष्टवान् - अभिद्विष्टवती
क्त
अभिद्विष्टः - अभिद्विष्टा
शतृँ
अभिद्विषन् - अभिद्विषती
शानच्
अभिद्विषाणः - अभिद्विषाणा
ण्यत्
अभिद्वेष्यः - अभिद्वेष्या
घञ्
अभिद्वेषः
अभिद्विषः - अभिद्विषा
क्तिन्
अभिद्विष्टिः


सनादि प्रत्ययाः

उपसर्गाः