कृदन्तरूपाणि - उत् + द्विष् - द्विषँ अप्रीतौ - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्द्वेषणम्
अनीयर्
उद्द्वेषणीयः - उद्द्वेषणीया
ण्वुल्
उद्द्वेषकः - उद्द्वेषिका
तुमुँन्
उद्द्वेष्टुम्
तव्य
उद्द्वेष्टव्यः - उद्द्वेष्टव्या
तृच्
उद्द्वेष्टा - उद्द्वेष्ट्री
ल्यप्
उद्द्विष्य
क्तवतुँ
उद्द्विष्टवान् - उद्द्विष्टवती
क्त
उद्द्विष्टः - उद्द्विष्टा
शतृँ
उद्द्विषन् - उद्द्विषती
शानच्
उद्द्विषाणः - उद्द्विषाणा
ण्यत्
उद्द्वेष्यः - उद्द्वेष्या
घञ्
उद्द्वेषः
उद्द्विषः - उद्द्विषा
क्तिन्
उद्द्विष्टिः


सनादि प्रत्ययाः

उपसर्गाः