कृदन्तरूपाणि - उप + द्विष् - द्विषँ अप्रीतौ - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपद्वेषणम्
अनीयर्
उपद्वेषणीयः - उपद्वेषणीया
ण्वुल्
उपद्वेषकः - उपद्वेषिका
तुमुँन्
उपद्वेष्टुम्
तव्य
उपद्वेष्टव्यः - उपद्वेष्टव्या
तृच्
उपद्वेष्टा - उपद्वेष्ट्री
ल्यप्
उपद्विष्य
क्तवतुँ
उपद्विष्टवान् - उपद्विष्टवती
क्त
उपद्विष्टः - उपद्विष्टा
शतृँ
उपद्विषन् - उपद्विषती
शानच्
उपद्विषाणः - उपद्विषाणा
ण्यत्
उपद्वेष्यः - उपद्वेष्या
घञ्
उपद्वेषः
उपद्विषः - उपद्विषा
क्तिन्
उपद्विष्टिः


सनादि प्रत्ययाः

उपसर्गाः