कृदन्तरूपाणि - नि + द्विष् - द्विषँ अप्रीतौ - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निद्वेषणम्
अनीयर्
निद्वेषणीयः - निद्वेषणीया
ण्वुल्
निद्वेषकः - निद्वेषिका
तुमुँन्
निद्वेष्टुम्
तव्य
निद्वेष्टव्यः - निद्वेष्टव्या
तृच्
निद्वेष्टा - निद्वेष्ट्री
ल्यप्
निद्विष्य
क्तवतुँ
निद्विष्टवान् - निद्विष्टवती
क्त
निद्विष्टः - निद्विष्टा
शतृँ
निद्विषन् - निद्विषती
शानच्
निद्विषाणः - निद्विषाणा
ण्यत्
निद्वेष्यः - निद्वेष्या
घञ्
निद्वेषः
निद्विषः - निद्विषा
क्तिन्
निद्विष्टिः


सनादि प्रत्ययाः

उपसर्गाः