कृदन्तरूपाणि - सु + द्विष् - द्विषँ अप्रीतौ - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुद्वेषणम्
अनीयर्
सुद्वेषणीयः - सुद्वेषणीया
ण्वुल्
सुद्वेषकः - सुद्वेषिका
तुमुँन्
सुद्वेष्टुम्
तव्य
सुद्वेष्टव्यः - सुद्वेष्टव्या
तृच्
सुद्वेष्टा - सुद्वेष्ट्री
ल्यप्
सुद्विष्य
क्तवतुँ
सुद्विष्टवान् - सुद्विष्टवती
क्त
सुद्विष्टः - सुद्विष्टा
शतृँ
सुद्विषन् - सुद्विषती
शानच्
सुद्विषाणः - सुद्विषाणा
ण्यत्
सुद्वेष्यः - सुद्वेष्या
घञ्
सुद्वेषः
सुद्विषः - सुद्विषा
क्तिन्
सुद्विष्टिः


सनादि प्रत्ययाः

उपसर्गाः