संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

प्रति + द्विष् - द्विषँ अप्रीतौ अदादिः + अनीयर् (नपुं) = प्रतिद्वेषणीयम्
प्रति + द्विष् - द्विषँ अप्रीतौ अदादिः + तुमुँन् = प्रतिद्वेषणम्
प्रति + द्विष् - द्विषँ अप्रीतौ अदादिः + क्तिन् = प्रतिद्विष्टिः
प्रति + द्विष् - द्विषँ अप्रीतौ अदादिः + शानच् (नपुं) = प्रतिद्विषाणम्
प्रति + द्विष् - द्विषँ अप्रीतौ अदादिः + ण्यत् (नपुं) = प्रतिद्विषा