कृदन्तरूपाणि - प्रति + चित् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचेतनम्
अनीयर्
प्रतिचेतनीयः - प्रतिचेतनीया
ण्वुल्
प्रतिचेतकः - प्रतिचेतिका
तुमुँन्
प्रतिचेतितुम्
तव्य
प्रतिचेतितव्यः - प्रतिचेतितव्या
तृच्
प्रतिचेतिता - प्रतिचेतित्री
ल्यप्
प्रतिचित्य
क्तवतुँ
प्रतिचित्तवान् - प्रतिचित्तवती
क्त
प्रतिचित्तः - प्रतिचित्ता
शतृँ
प्रतिचेतन् - प्रतिचेतन्ती
ण्यत्
प्रतिचेत्यः - प्रतिचेत्या
घञ्
प्रतिचेतः
प्रतिचितः - प्रतिचिता
क्तिन्
प्रतिचित्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः