कृदन्तरूपाणि - अनु + चित् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुचेतनम्
अनीयर्
अनुचेतनीयः - अनुचेतनीया
ण्वुल्
अनुचेतकः - अनुचेतिका
तुमुँन्
अनुचेतितुम्
तव्य
अनुचेतितव्यः - अनुचेतितव्या
तृच्
अनुचेतिता - अनुचेतित्री
ल्यप्
अनुचित्य
क्तवतुँ
अनुचित्तवान् - अनुचित्तवती
क्त
अनुचित्तः - अनुचित्ता
शतृँ
अनुचेतन् - अनुचेतन्ती
ण्यत्
अनुचेत्यः - अनुचेत्या
घञ्
अनुचेतः
अनुचितः - अनुचिता
क्तिन्
अनुचित्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः