कृदन्तरूपाणि - उप + चित् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपचेतनम्
अनीयर्
उपचेतनीयः - उपचेतनीया
ण्वुल्
उपचेतकः - उपचेतिका
तुमुँन्
उपचेतितुम्
तव्य
उपचेतितव्यः - उपचेतितव्या
तृच्
उपचेतिता - उपचेतित्री
ल्यप्
उपचित्य
क्तवतुँ
उपचित्तवान् - उपचित्तवती
क्त
उपचित्तः - उपचित्ता
शतृँ
उपचेतन् - उपचेतन्ती
ण्यत्
उपचेत्यः - उपचेत्या
घञ्
उपचेतः
उपचितः - उपचिता
क्तिन्
उपचित्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः