कृदन्तरूपाणि - दुस् + चित् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुश्चेतनम्
अनीयर्
दुश्चेतनीयः - दुश्चेतनीया
ण्वुल्
दुश्चेतकः - दुश्चेतिका
तुमुँन्
दुश्चेतितुम्
तव्य
दुश्चेतितव्यः - दुश्चेतितव्या
तृच्
दुश्चेतिता - दुश्चेतित्री
ल्यप्
दुश्चित्य
क्तवतुँ
दुश्चित्तवान् - दुश्चित्तवती
क्त
दुश्चित्तः - दुश्चित्ता
शतृँ
दुश्चेतन् - दुश्चेतन्ती
ण्यत्
दुश्चेत्यः - दुश्चेत्या
घञ्
दुश्चेतः
दुश्चितः - दुश्चिता
क्तिन्
दुश्चित्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः