कृदन्तरूपाणि - परि + चित् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिचेतनम्
अनीयर्
परिचेतनीयः - परिचेतनीया
ण्वुल्
परिचेतकः - परिचेतिका
तुमुँन्
परिचेतितुम्
तव्य
परिचेतितव्यः - परिचेतितव्या
तृच्
परिचेतिता - परिचेतित्री
ल्यप्
परिचित्य
क्तवतुँ
परिचित्तवान् - परिचित्तवती
क्त
परिचित्तः - परिचित्ता
शतृँ
परिचेतन् - परिचेतन्ती
ण्यत्
परिचेत्यः - परिचेत्या
घञ्
परिचेतः
परिचितः - परिचिता
क्तिन्
परिचित्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः