कृदन्तरूपाणि - प्रति + चित् + यङ्लुक् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचेचेतनम्
अनीयर्
प्रतिचेचेतनीयः - प्रतिचेचेतनीया
ण्वुल्
प्रतिचेचेतकः - प्रतिचेचेतिका
तुमुँन्
प्रतिचेचेतितुम्
तव्य
प्रतिचेचेतितव्यः - प्रतिचेचेतितव्या
तृच्
प्रतिचेचेतिता - प्रतिचेचेतित्री
ल्यप्
प्रतिचेचित्य
क्तवतुँ
प्रतिचेचितितवान् - प्रतिचेचितितवती
क्त
प्रतिचेचितितः - प्रतिचेचितिता
शतृँ
प्रतिचेचितन् - प्रतिचेचितती
ण्यत्
प्रतिचेचेत्यः - प्रतिचेचेत्या
घञ्
प्रतिचेचेतः
प्रतिचेचितः - प्रतिचेचिता
प्रतिचेचेता


सनादि प्रत्ययाः

उपसर्गाः


अन्याः