कृदन्तरूपाणि - चित् + यङ्लुक् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चेचेतनम्
अनीयर्
चेचेतनीयः - चेचेतनीया
ण्वुल्
चेचेतकः - चेचेतिका
तुमुँन्
चेचेतितुम्
तव्य
चेचेतितव्यः - चेचेतितव्या
तृच्
चेचेतिता - चेचेतित्री
क्त्वा
चेचितित्वा / चेचेतित्वा
क्तवतुँ
चेचितितवान् - चेचितितवती
क्त
चेचितितः - चेचितिता
शतृँ
चेचितन् - चेचितती
ण्यत्
चेचेत्यः - चेचेत्या
घञ्
चेचेतः
चेचितः - चेचिता
चेचेता


सनादि प्रत्ययाः

उपसर्गाः


अन्याः