कृदन्तरूपाणि - अव + चित् + यङ्लुक् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवचेचेतनम्
अनीयर्
अवचेचेतनीयः - अवचेचेतनीया
ण्वुल्
अवचेचेतकः - अवचेचेतिका
तुमुँन्
अवचेचेतितुम्
तव्य
अवचेचेतितव्यः - अवचेचेतितव्या
तृच्
अवचेचेतिता - अवचेचेतित्री
ल्यप्
अवचेचित्य
क्तवतुँ
अवचेचितितवान् - अवचेचितितवती
क्त
अवचेचितितः - अवचेचितिता
शतृँ
अवचेचितन् - अवचेचितती
ण्यत्
अवचेचेत्यः - अवचेचेत्या
घञ्
अवचेचेतः
अवचेचितः - अवचेचिता
अवचेचेता


सनादि प्रत्ययाः

उपसर्गाः


अन्याः