कृदन्तरूपाणि - अव + चित् + सन् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवचिचितिषणम् / अवचिचेतिषणम्
अनीयर्
अवचिचितिषणीयः / अवचिचेतिषणीयः - अवचिचितिषणीया / अवचिचेतिषणीया
ण्वुल्
अवचिचितिषकः / अवचिचेतिषकः - अवचिचितिषिका / अवचिचेतिषिका
तुमुँन्
अवचिचितिषितुम् / अवचिचेतिषितुम्
तव्य
अवचिचितिषितव्यः / अवचिचेतिषितव्यः - अवचिचितिषितव्या / अवचिचेतिषितव्या
तृच्
अवचिचितिषिता / अवचिचेतिषिता - अवचिचितिषित्री / अवचिचेतिषित्री
ल्यप्
अवचिचितिष्य / अवचिचेतिष्य
क्तवतुँ
अवचिचितिषितवान् / अवचिचेतिषितवान् - अवचिचितिषितवती / अवचिचेतिषितवती
क्त
अवचिचितिषितः / अवचिचेतिषितः - अवचिचितिषिता / अवचिचेतिषिता
शतृँ
अवचिचितिषन् / अवचिचेतिषन् - अवचिचितिषन्ती / अवचिचेतिषन्ती
यत्
अवचिचितिष्यः / अवचिचेतिष्यः - अवचिचितिष्या / अवचिचेतिष्या
अच्
अवचिचितिषः / अवचिचेतिषः - अवचिचितिषा - अवचिचेतिषा
घञ्
अवचिचितिषः / अवचिचेतिषः
अवचिचितिषा / अवचिचेतिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः