कृदन्तरूपाणि - चित् + सन् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिचितिषणम् / चिचेतिषणम्
अनीयर्
चिचितिषणीयः / चिचेतिषणीयः - चिचितिषणीया / चिचेतिषणीया
ण्वुल्
चिचितिषकः / चिचेतिषकः - चिचितिषिका / चिचेतिषिका
तुमुँन्
चिचितिषितुम् / चिचेतिषितुम्
तव्य
चिचितिषितव्यः / चिचेतिषितव्यः - चिचितिषितव्या / चिचेतिषितव्या
तृच्
चिचितिषिता / चिचेतिषिता - चिचितिषित्री / चिचेतिषित्री
क्त्वा
चिचितिषित्वा / चिचेतिषित्वा
क्तवतुँ
चिचितिषितवान् / चिचेतिषितवान् - चिचितिषितवती / चिचेतिषितवती
क्त
चिचितिषितः / चिचेतिषितः - चिचितिषिता / चिचेतिषिता
शतृँ
चिचितिषन् / चिचेतिषन् - चिचितिषन्ती / चिचेतिषन्ती
यत्
चिचितिष्यः / चिचेतिष्यः - चिचितिष्या / चिचेतिष्या
अच्
चिचितिषः / चिचेतिषः - चिचितिषा - चिचेतिषा
घञ्
चिचितिषः / चिचेतिषः
चिचितिषा / चिचेतिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः