कृदन्तरूपाणि - प्रति + चित् + सन् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचिचितिषणम् / प्रतिचिचेतिषणम्
अनीयर्
प्रतिचिचितिषणीयः / प्रतिचिचेतिषणीयः - प्रतिचिचितिषणीया / प्रतिचिचेतिषणीया
ण्वुल्
प्रतिचिचितिषकः / प्रतिचिचेतिषकः - प्रतिचिचितिषिका / प्रतिचिचेतिषिका
तुमुँन्
प्रतिचिचितिषितुम् / प्रतिचिचेतिषितुम्
तव्य
प्रतिचिचितिषितव्यः / प्रतिचिचेतिषितव्यः - प्रतिचिचितिषितव्या / प्रतिचिचेतिषितव्या
तृच्
प्रतिचिचितिषिता / प्रतिचिचेतिषिता - प्रतिचिचितिषित्री / प्रतिचिचेतिषित्री
ल्यप्
प्रतिचिचितिष्य / प्रतिचिचेतिष्य
क्तवतुँ
प्रतिचिचितिषितवान् / प्रतिचिचेतिषितवान् - प्रतिचिचितिषितवती / प्रतिचिचेतिषितवती
क्त
प्रतिचिचितिषितः / प्रतिचिचेतिषितः - प्रतिचिचितिषिता / प्रतिचिचेतिषिता
शतृँ
प्रतिचिचितिषन् / प्रतिचिचेतिषन् - प्रतिचिचितिषन्ती / प्रतिचिचेतिषन्ती
यत्
प्रतिचिचितिष्यः / प्रतिचिचेतिष्यः - प्रतिचिचितिष्या / प्रतिचिचेतिष्या
अच्
प्रतिचिचितिषः / प्रतिचिचेतिषः - प्रतिचिचितिषा - प्रतिचिचेतिषा
घञ्
प्रतिचिचितिषः / प्रतिचिचेतिषः
प्रतिचिचितिषा / प्रतिचिचेतिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः