कृदन्तरूपाणि - प्रति + चित् + यङ् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचेचितनम्
अनीयर्
प्रतिचेचितनीयः - प्रतिचेचितनीया
ण्वुल्
प्रतिचेचितकः - प्रतिचेचितिका
तुमुँन्
प्रतिचेचितितुम्
तव्य
प्रतिचेचितितव्यः - प्रतिचेचितितव्या
तृच्
प्रतिचेचितिता - प्रतिचेचितित्री
ल्यप्
प्रतिचेचित्य
क्तवतुँ
प्रतिचेचितितवान् - प्रतिचेचितितवती
क्त
प्रतिचेचितितः - प्रतिचेचितिता
शानच्
प्रतिचेचित्यमानः - प्रतिचेचित्यमाना
यत्
प्रतिचेचित्यः - प्रतिचेचित्या
घञ्
प्रतिचेचितः
प्रतिचेचिता


सनादि प्रत्ययाः

उपसर्गाः


अन्याः