कृदन्तरूपाणि - प्रति + चित् + णिच्+सन् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचिचेतयिषणम्
अनीयर्
प्रतिचिचेतयिषणीयः - प्रतिचिचेतयिषणीया
ण्वुल्
प्रतिचिचेतयिषकः - प्रतिचिचेतयिषिका
तुमुँन्
प्रतिचिचेतयिषितुम्
तव्य
प्रतिचिचेतयिषितव्यः - प्रतिचिचेतयिषितव्या
तृच्
प्रतिचिचेतयिषिता - प्रतिचिचेतयिषित्री
ल्यप्
प्रतिचिचेतयिष्य
क्तवतुँ
प्रतिचिचेतयिषितवान् - प्रतिचिचेतयिषितवती
क्त
प्रतिचिचेतयिषितः - प्रतिचिचेतयिषिता
शतृँ
प्रतिचिचेतयिषन् - प्रतिचिचेतयिषन्ती
शानच्
प्रतिचिचेतयिषमाणः - प्रतिचिचेतयिषमाणा
यत्
प्रतिचिचेतयिष्यः - प्रतिचिचेतयिष्या
अच्
प्रतिचिचेतयिषः - प्रतिचिचेतयिषा
घञ्
प्रतिचिचेतयिषः
प्रतिचिचेतयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः