कृदन्तरूपाणि - अति + चित् + णिच्+सन् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिचिचेतयिषणम्
अनीयर्
अतिचिचेतयिषणीयः - अतिचिचेतयिषणीया
ण्वुल्
अतिचिचेतयिषकः - अतिचिचेतयिषिका
तुमुँन्
अतिचिचेतयिषितुम्
तव्य
अतिचिचेतयिषितव्यः - अतिचिचेतयिषितव्या
तृच्
अतिचिचेतयिषिता - अतिचिचेतयिषित्री
ल्यप्
अतिचिचेतयिष्य
क्तवतुँ
अतिचिचेतयिषितवान् - अतिचिचेतयिषितवती
क्त
अतिचिचेतयिषितः - अतिचिचेतयिषिता
शतृँ
अतिचिचेतयिषन् - अतिचिचेतयिषन्ती
शानच्
अतिचिचेतयिषमाणः - अतिचिचेतयिषमाणा
यत्
अतिचिचेतयिष्यः - अतिचिचेतयिष्या
अच्
अतिचिचेतयिषः - अतिचिचेतयिषा
घञ्
अतिचिचेतयिषः
अतिचिचेतयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः