कृदन्तरूपाणि - अति + चित् + णिच् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिचेतनम्
अनीयर्
अतिचेतनीयः - अतिचेतनीया
ण्वुल्
अतिचेतकः - अतिचेतिका
तुमुँन्
अतिचेतयितुम्
तव्य
अतिचेतयितव्यः - अतिचेतयितव्या
तृच्
अतिचेतयिता - अतिचेतयित्री
ल्यप्
अतिचेत्य
क्तवतुँ
अतिचेतितवान् - अतिचेतितवती
क्त
अतिचेतितः - अतिचेतिता
शतृँ
अतिचेतयन् - अतिचेतयन्ती
शानच्
अतिचेतयमानः - अतिचेतयमाना
यत्
अतिचेत्यः - अतिचेत्या
अच्
अतिचेतः - अतिचेता
युच्
अतिचेतना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः