कृदन्तरूपाणि - प्रति + चित् + णिच् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचेतनम्
अनीयर्
प्रतिचेतनीयः - प्रतिचेतनीया
ण्वुल्
प्रतिचेतकः - प्रतिचेतिका
तुमुँन्
प्रतिचेतयितुम्
तव्य
प्रतिचेतयितव्यः - प्रतिचेतयितव्या
तृच्
प्रतिचेतयिता - प्रतिचेतयित्री
ल्यप्
प्रतिचेत्य
क्तवतुँ
प्रतिचेतितवान् - प्रतिचेतितवती
क्त
प्रतिचेतितः - प्रतिचेतिता
शतृँ
प्रतिचेतयन् - प्रतिचेतयन्ती
शानच्
प्रतिचेतयमानः - प्रतिचेतयमाना
यत्
प्रतिचेत्यः - प्रतिचेत्या
अच्
प्रतिचेतः - प्रतिचेता
युच्
प्रतिचेतना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः