कृदन्तरूपाणि - अधि + चित् + णिच् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिचेतनम्
अनीयर्
अधिचेतनीयः - अधिचेतनीया
ण्वुल्
अधिचेतकः - अधिचेतिका
तुमुँन्
अधिचेतयितुम्
तव्य
अधिचेतयितव्यः - अधिचेतयितव्या
तृच्
अधिचेतयिता - अधिचेतयित्री
ल्यप्
अधिचेत्य
क्तवतुँ
अधिचेतितवान् - अधिचेतितवती
क्त
अधिचेतितः - अधिचेतिता
शतृँ
अधिचेतयन् - अधिचेतयन्ती
शानच्
अधिचेतयमानः - अधिचेतयमाना
यत्
अधिचेत्यः - अधिचेत्या
अच्
अधिचेतः - अधिचेता
युच्
अधिचेतना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः