कृदन्तरूपाणि - अधि + चित् + यङ्लुक् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिचेचेतनम्
अनीयर्
अधिचेचेतनीयः - अधिचेचेतनीया
ण्वुल्
अधिचेचेतकः - अधिचेचेतिका
तुमुँन्
अधिचेचेतितुम्
तव्य
अधिचेचेतितव्यः - अधिचेचेतितव्या
तृच्
अधिचेचेतिता - अधिचेचेतित्री
ल्यप्
अधिचेचित्य
क्तवतुँ
अधिचेचितितवान् - अधिचेचितितवती
क्त
अधिचेचितितः - अधिचेचितिता
शतृँ
अधिचेचितन् - अधिचेचितती
ण्यत्
अधिचेचेत्यः - अधिचेचेत्या
घञ्
अधिचेचेतः
अधिचेचितः - अधिचेचिता
अधिचेचेता


सनादि प्रत्ययाः

उपसर्गाः


अन्याः