कृदन्तरूपाणि - अति + चित् + यङ्लुक् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिचेचेतनम्
अनीयर्
अतिचेचेतनीयः - अतिचेचेतनीया
ण्वुल्
अतिचेचेतकः - अतिचेचेतिका
तुमुँन्
अतिचेचेतितुम्
तव्य
अतिचेचेतितव्यः - अतिचेचेतितव्या
तृच्
अतिचेचेतिता - अतिचेचेतित्री
ल्यप्
अतिचेचित्य
क्तवतुँ
अतिचेचितितवान् - अतिचेचितितवती
क्त
अतिचेचितितः - अतिचेचितिता
शतृँ
अतिचेचितन् - अतिचेचितती
ण्यत्
अतिचेचेत्यः - अतिचेचेत्या
घञ्
अतिचेचेतः
अतिचेचितः - अतिचेचिता
अतिचेचेता


सनादि प्रत्ययाः

उपसर्गाः


अन्याः