कृदन्तरूपाणि - अति + चित् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिचेतनम्
अनीयर्
अतिचेतनीयः - अतिचेतनीया
ण्वुल्
अतिचेतकः - अतिचेतिका
तुमुँन्
अतिचेतितुम्
तव्य
अतिचेतितव्यः - अतिचेतितव्या
तृच्
अतिचेतिता - अतिचेतित्री
ल्यप्
अतिचित्य
क्तवतुँ
अतिचित्तवान् - अतिचित्तवती
क्त
अतिचित्तः - अतिचित्ता
शतृँ
अतिचेतन् - अतिचेतन्ती
ण्यत्
अतिचेत्यः - अतिचेत्या
घञ्
अतिचेतः
अतिचितः - अतिचिता
क्तिन्
अतिचित्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः