कृदन्तरूपाणि - अधि + चित् + सन् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिचिचितिषणम् / अधिचिचेतिषणम्
अनीयर्
अधिचिचितिषणीयः / अधिचिचेतिषणीयः - अधिचिचितिषणीया / अधिचिचेतिषणीया
ण्वुल्
अधिचिचितिषकः / अधिचिचेतिषकः - अधिचिचितिषिका / अधिचिचेतिषिका
तुमुँन्
अधिचिचितिषितुम् / अधिचिचेतिषितुम्
तव्य
अधिचिचितिषितव्यः / अधिचिचेतिषितव्यः - अधिचिचितिषितव्या / अधिचिचेतिषितव्या
तृच्
अधिचिचितिषिता / अधिचिचेतिषिता - अधिचिचितिषित्री / अधिचिचेतिषित्री
ल्यप्
अधिचिचितिष्य / अधिचिचेतिष्य
क्तवतुँ
अधिचिचितिषितवान् / अधिचिचेतिषितवान् - अधिचिचितिषितवती / अधिचिचेतिषितवती
क्त
अधिचिचितिषितः / अधिचिचेतिषितः - अधिचिचितिषिता / अधिचिचेतिषिता
शतृँ
अधिचिचितिषन् / अधिचिचेतिषन् - अधिचिचितिषन्ती / अधिचिचेतिषन्ती
यत्
अधिचिचितिष्यः / अधिचिचेतिष्यः - अधिचिचितिष्या / अधिचिचेतिष्या
अच्
अधिचिचितिषः / अधिचिचेतिषः - अधिचिचितिषा - अधिचिचेतिषा
घञ्
अधिचिचितिषः / अधिचिचेतिषः
अधिचिचितिषा / अधिचिचेतिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः