कृदन्तरूपाणि - अधि + चित् + णिच्+सन् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिचिचेतयिषणम्
अनीयर्
अधिचिचेतयिषणीयः - अधिचिचेतयिषणीया
ण्वुल्
अधिचिचेतयिषकः - अधिचिचेतयिषिका
तुमुँन्
अधिचिचेतयिषितुम्
तव्य
अधिचिचेतयिषितव्यः - अधिचिचेतयिषितव्या
तृच्
अधिचिचेतयिषिता - अधिचिचेतयिषित्री
ल्यप्
अधिचिचेतयिष्य
क्तवतुँ
अधिचिचेतयिषितवान् - अधिचिचेतयिषितवती
क्त
अधिचिचेतयिषितः - अधिचिचेतयिषिता
शतृँ
अधिचिचेतयिषन् - अधिचिचेतयिषन्ती
शानच्
अधिचिचेतयिषमाणः - अधिचिचेतयिषमाणा
यत्
अधिचिचेतयिष्यः - अधिचिचेतयिष्या
अच्
अधिचिचेतयिषः - अधिचिचेतयिषा
घञ्
अधिचिचेतयिषः
अधिचिचेतयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः