कृदन्तरूपाणि - अव + चित् + णिच्+सन् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवचिचेतयिषणम्
अनीयर्
अवचिचेतयिषणीयः - अवचिचेतयिषणीया
ण्वुल्
अवचिचेतयिषकः - अवचिचेतयिषिका
तुमुँन्
अवचिचेतयिषितुम्
तव्य
अवचिचेतयिषितव्यः - अवचिचेतयिषितव्या
तृच्
अवचिचेतयिषिता - अवचिचेतयिषित्री
ल्यप्
अवचिचेतयिष्य
क्तवतुँ
अवचिचेतयिषितवान् - अवचिचेतयिषितवती
क्त
अवचिचेतयिषितः - अवचिचेतयिषिता
शतृँ
अवचिचेतयिषन् - अवचिचेतयिषन्ती
शानच्
अवचिचेतयिषमाणः - अवचिचेतयिषमाणा
यत्
अवचिचेतयिष्यः - अवचिचेतयिष्या
अच्
अवचिचेतयिषः - अवचिचेतयिषा
घञ्
अवचिचेतयिषः
अवचिचेतयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः