कृदन्तरूपाणि - अव + चित् + णिच् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवचेतनम्
अनीयर्
अवचेतनीयः - अवचेतनीया
ण्वुल्
अवचेतकः - अवचेतिका
तुमुँन्
अवचेतयितुम्
तव्य
अवचेतयितव्यः - अवचेतयितव्या
तृच्
अवचेतयिता - अवचेतयित्री
ल्यप्
अवचेत्य
क्तवतुँ
अवचेतितवान् - अवचेतितवती
क्त
अवचेतितः - अवचेतिता
शतृँ
अवचेतयन् - अवचेतयन्ती
शानच्
अवचेतयमानः - अवचेतयमाना
यत्
अवचेत्यः - अवचेत्या
अच्
अवचेतः - अवचेता
युच्
अवचेतना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः